Śrīkoṣa
Chapter 2

Verse 2.17

स्वयंप्रकाश एकेषामात्माऽन्यैरनुमीयते।
प्रकृतिश्च विकृत्योभावागमैर्विधैरपि॥ 2.17 ॥