Śrīkoṣa
Chapter 10

Verse 10.63

स्त्रीणां देवीति नाम स्यात् सा मूर्तिस्तस्य कामदा।
दृष्टमात्रे प्रणश्यन्ति मण्डले पापसञ्चयाः॥ 10.64 ॥