Śrīkoṣa
Chapter 10

Verse 10.67

दत्त्वा पूर्णाहुतिं सर्वं कुम्भेशाय निवेदयेत्।
करणीं कर्तरीं चाथ रजांसि घटिकां तथा॥ 10.68 ॥