Śrīkoṣa
Chapter 10

Verse 10.88

मनसो वासनोच्छेदः कर्मबन्धविमोचनात्।
निर्बीजकरणं तस्य शोधनं समुदाहृतम्॥ 10.89 ॥