Śrīkoṣa
Chapter 10

Verse 10.89

गुरुणा योजितो नित्यं योगी योगं समभ्यसेत्।
न सिध्यति विना तेन योगो नास्त्यत्र संशयः॥ 10.90 ॥