Śrīkoṣa
Chapter 11

Verse 11.5

अग्नौ हुत्वाऽखिलान् मन्त्रान् पूजयित्वा च तं प्रभुम्।
दर्शयेद् विधिना यं तु स ज्ञेयो देशिकोऽर्चकः॥ 11.5 ॥