Śrīkoṣa
Chapter 11

Verse 11.17

तदेवास्य पुनः कार्यं प्रायश्चित्तविधावपि।
अब्देऽब्देऽपि च कर्तव्या दीक्षा शिष्येष्वनुग्रहात्॥ 11.17 ॥