Śrīkoṣa
Chapter 11

Verse 11.21

समभ्यर्च्यात्र देवेशं हुत्वाऽग्नौ च यथाविधि।
कलशान् स्थापयेदग्रे निर्दोषान् सूत्रवेष्टितान्॥ 11.21 ॥