Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 11
Verse 11.29
Previous
Next
Original
ततो होमं च कुर्वीत यथावत् साधकेश्वरः।
उपसंहारमार्गेण निर्वाणाख्यं यथोदितम्॥ 11.29 ॥
Previous Verse
Next Verse