Śrīkoṣa
Chapter 11

Verse 11.29

ततो होमं च कुर्वीत यथावत् साधकेश्वरः।
उपसंहारमार्गेण निर्वाणाख्यं यथोदितम्॥ 11.29 ॥