Śrīkoṣa
Chapter 11

Verse 11.37

तत् करिष्याम्यनुज्ञातस्त्वया सर्वार्थसिद्धये।
लब्धानुज्ञस्ततः कुर्यादभिषेकं यथाविधि॥ 11.37 ॥