Śrīkoṣa
Chapter 11

Verse 11.42

प्रतिकुम्भं तथाऽभ्यर्च्य धूपयित्वा यथाक्रमम्।
चतुर्भिः पञ्चमेनाथ परं ज्ञानात्मकेन च॥ 11.42 ॥