Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 11
Verse 11.47
Previous
Next
Original
श्रावयेत् समयांश्चैतांस्तन्त्रोक्तान् देशिकोत्तमः।
अनुग्राह्यास्त्वया शिष्या वैष्णवाः शुभचारिणः॥ 11.47 ॥
Previous Verse
Next Verse