Śrīkoṣa
Chapter 11

Verse 11.51

तत्र दीक्षा न कर्तव्या अनुक्तेन त्वयाऽनघ!।
गुरूपूजा च कर्तव्या यथा विष्णोस्तथा त्वया॥ 11.51 ॥