Śrīkoṣa
Chapter 11

Verse 11.52

व्याख्यानादिषु कालेषु स्मर्तव्यश्च सदा गुरुः।
न कदाचित् त्वया कार्यमप्रमाणं गुरोर्वचः॥ 11.52 ॥