Śrīkoṣa
Chapter 11

Verse 11.53

कृते प्रमादे कर्तव्यं प्रायश्चित्तं तदाज्ञया।
न कदाचिच्च कर्तव्यो लोकोद्वेगस्त्वयानघ!॥ 11.53 ॥