Śrīkoṣa
Chapter 11

Verse 11.54

वैष्णवानां च वैभाष्यं यच्च लोकेऽपि गर्हितम्।
प्रतिपत्तिश्च वृद्धानां कर्तव्या शास्रतस्त्वया॥ 11.54 ॥