Śrīkoṣa
Chapter 11

Verse 11.55

अभिमानो न कर्तव्यः स्वप्नेष्वपि कदाचन।
समयाश्च त्वया वत्स! आचाराश्च मयोदिताः॥ 11.55 ॥