Śrīkoṣa
Chapter 11

Verse 11.56

पालितव्याः प्रयत्नेन यावज्जीवं ममाज्ञया।
आचार्यो वैष्णवे तन्त्रे त्वं भव प्राणिनां प्रियः॥ 11.56 ॥