Śrīkoṣa
Chapter 11

Verse 11.57

शिष्यास्त्वामुपसर्पन्तु तेषु वर्तस्व शास्त्रवत्।
नार्थलोभेन वर्तेथा नाशया न भयेन वा॥ 11.57 ॥