Śrīkoṣa
Chapter 11

Verse 11.61

स्वल्पमह्ना जपं कुर्यात् स्वल्पमग्नौ च होमयेत्।
स्वल्पं वै ध्यानमातिष्ठेत् सत्रमेतत् सदा गुरोः॥ 11.61 ॥