Śrīkoṣa
Chapter 11

Verse 11.62

एवमुक्त्वा गुरुः शिष्यं देवाग्रस्थं सुचेतसम्।
तन्त्रं चैवाखिलं दद्यात् साधके मन्त्रमेव तु॥ 11.62 ॥