Śrīkoṣa
Chapter 11

Verse 11.67

लब्धानुज्ञः स शिष्योऽपि ततः प्रभृति भूजयेत्।
एवं तेनाननुज्ञातो यः पूजां कुरुते नरः॥ 11.67 ॥