Śrīkoṣa
Chapter 11

Verse 11.69

दृष्ट्वाऽनुज्ञानं गुरोः प्राप्य पूजयेत् पुरुषोत्तमम्।
एवं यो वैष्णवीं दीक्षां कुर्यात् कारयिता च यः॥ 11.69 ॥