Śrīkoṣa
Chapter 11

Verse 11.70

तावुभौ गच्छतः स्वर्गं नरकं च विपर्यये।
विष्वक्सेनं च यागान्ते दिश्यैशान्यां प्रपूजयेत्॥ 11.70 ॥