Śrīkoṣa
Chapter 11

Verse 11.76

आत्मानं सह शिष्यैस्तु प्रोक्ष्याग्निं च विसर्जयेत्।
विष्वक्सेनं विसृज्यास्मै निर्माल्यं सकलं ततः॥ 11.76 ॥