Śrīkoṣa
Chapter 11

Verse 11.78

अनिवारितमन्नाद्यं सार्वजन्यं च कारयेत्।
एवमाचार्यतां प्राप्तौ दीक्षितो धर्मवत्सलः॥ 11.78 ॥