Śrīkoṣa
Chapter 11

Verse 11.79

वर्णाश्रमरतो भक्तो विनीतः समयान्वितः।
एककालं द्विकालं वा त्रिकालं वाऽर्चयेद्धरिम्॥ 11.79 ॥