Śrīkoṣa
Chapter 12

Verse 12.5

शङ्खाभ्रादिस्वरा चेष्टा सवर्णा सर्ववर्णिनाम्।
अलाभे कृत्रिमैवं स्यादधमा स्यादतोऽन्यथा॥ 12.5 ॥