Śrīkoṣa
Chapter 12

Verse 12.7

विप्रादीनां स्मृता भूमिः सर्वेषां वोत्तमस्य या।
सिता रक्ता च पीता च कृष्णा विप्रादिभूस्तथा॥ 12.7 ॥