Śrīkoṣa
Chapter 12

Verse 12.8

मधुरा र कषाया च तिक्ता च कटुका क्रमात्।
घृतासृक्चरुविड्गन्धा बहुवर्णा तु वर्जिता॥ 12.8 ॥