Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 12
Verse 12.10
Previous
Next
Original
खाते रात्र्युषितैः पुष्पैस्तथा ज्ञेया सितादिभिः।
वल्मीकशर्करारन्द्रतुषाङ्गारास्थिभस्मभिः॥ 12.10 ॥
Previous Verse
Next Verse