Śrīkoṣa
Chapter 12

Verse 12.12

अदिक्स्था जलहीना च कुटिला द्विगुणायता।
वृत्ता पञ्चत्रिषट्कोणा चार्धचन्द्रा च शूर्पिका॥ 12.12 ॥