Śrīkoṣa
Chapter 12

Verse 12.19

नादेयं तु जलं श्रेष्ठं दिक्षु सर्वास्ववस्थितम्।
कूपमैन्द्रैशसौम्येषु न चैकसलिलं शुभम्॥ 12.19 ॥