Śrīkoṣa
Chapter 12

Verse 12.26

अपि सौवर्णकं वृक्षमुपगेहं न धारयेत्।
गुल्मवल्ल्योषधीनां तु नैकान्तो विधिरीदृशः॥ 12.26 ॥