Śrīkoṣa
Chapter 12

Verse 12.30

उद्यानोपवनोपेता फुल्लगुल्मलताकुला।
पश्चिमे याज्ञिकैर्वृक्षैर्व्रीहिक्षेत्रेण दक्षिणे॥ 12.30 ॥