Śrīkoṣa
Chapter 12

Verse 12.32

खदिरै रोहितैः प्लक्षैर्माधवीचम्पकासनैः।
कुलस्थतिलनिष्पावकोद्रवैश्च समाकुला॥ 12.32 ॥