Śrīkoṣa
Chapter 12

Verse 12.36

एवं परीक्ष्य यत्नेन गन्धवर्णरसादिभिः।
गुल्मादि परिशोध्यात्र कर्षयेल्लाङ्गलैः शुभैः॥ 12.36 ॥