Śrīkoṣa
Chapter 12

Verse 12.37

पञ्चधा दशधा वाऽपि सर्वधान्यानि वापयेत्।
कर्षयित्वाऽथ भूयोऽपि कुर्यात् पुष्फलान्विताम्॥ 12.37 ॥