Śrīkoṣa
Chapter 12

Verse 12.49

सूत्रपातं पुनः कुर्यादेकाशीतिपदं यथा।
सुसमः सुखदो वास्तुर्विषमो न सुखावहः॥ 12.49 ॥