Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 12
Verse 12.55
Previous
Next
Original
राजयक्ष्मा च रुद्रश्च षट्के क्षितिभृदुत्तरे।
आपवत्सस्तथापश्च द्विकयोस्तद्बहिः शिवः॥ 12.55 ॥
Previous Verse
Next Verse