Śrīkoṣa
Chapter 12

Verse 12.55

राजयक्ष्मा च रुद्रश्च षट्के क्षितिभृदुत्तरे।
आपवत्सस्तथापश्च द्विकयोस्तद्बहिः शिवः॥ 12.55 ॥