Śrīkoṣa
Chapter 12

Verse 12.56

पर्जन्यश्च जयन्तेन्द्रसूर्यसत्यभृशाम्बराः।
प्राच्यामग्न्यादिकान् वक्ष्ये पूषा च वितथस्तथा॥ 12.56 ॥