Śrīkoṣa
Chapter 12

Verse 12.57

गृहक्षतो धर्मराजो गन्धर्वो भृङ्गराजकः।
मृगश्च नैर्ऋते कोणे पूजयेच्च पितॄंस्ततः॥ 12.57 ॥