Śrīkoṣa
Chapter 12

Verse 12.61

दिक्षु तेषां बलिं दत्त्वा मध्यादारभ्य सर्वतः।
भूतेभ्योऽपि बलिं दद्यादष्टदिक्षु यताक्रमम्॥ 12.61 ॥