Śrīkoṣa
Chapter 12

Verse 12.68

तन्मुखे प्रणवेनादौ ध्यात्वा कमलमुज्ज्वलम्।
साङ्गुलीयकरो मन्त्री ग्रहांस्तत्र प्रकल्पयेत्॥ 12.68 ॥