Śrīkoṣa
Chapter 12

Verse 12.70

बुधं चामीकरप्रख्यं कृष्णवर्णं शनैश्चरम्।
पीतं बृहस्पतिं शुक्रं शुक्लमेव तु कल्पयेत्॥ 12.70 ॥