Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 12
Verse 12.72
Previous
Next
Original
कुर्याद्धोमं बलिं चान्ते गीतवादित्रसंयुतम्।
स्तुतिं कृत्वा ग्रहाणां तु पवित्रं स्तोत्रमीरयेत्॥ 12.72 ॥
Previous Verse
Next Verse