Śrīkoṣa
Chapter 13

Verse 13.8

उल्लेखाद्याज्यभागान्तं कृत्वोदक्स्थण्डिले क्रमात्।
पक्वं च विष्णुगायत्र्या हुत्वाऽथाज्याहुतीः क्रमात्॥ 13.8 ॥