Śrīkoṣa
Chapter 13

Verse 13.12

ततः स्विष्टकृतं हुत्वा होमशेषं समाप्य च।
इष्टकासु च मूलेन सम्पाताज्यं समर्पयेत्॥ 13.12 ॥