Śrīkoṣa
Chapter 2

Verse 2.40

समयी पुत्रकश्चैव साधको देशिको गुरुः।
इति दीक्षितभेदोऽन्यो विहितश्चेह विष्णुना॥ 2.40 ॥