Śrīkoṣa
Chapter 13

Verse 13.30

पङ्कजोत्पलयोर्मूले कुमुदस्य च देशिकः।
दिक्षु लोहितकस्यापि चत्वार्येवं क्रमान्न्यसेत्॥ 13.30 ॥